Declension table of ?sucaritavrata

Deva

MasculineSingularDualPlural
Nominativesucaritavrataḥ sucaritavratau sucaritavratāḥ
Vocativesucaritavrata sucaritavratau sucaritavratāḥ
Accusativesucaritavratam sucaritavratau sucaritavratān
Instrumentalsucaritavratena sucaritavratābhyām sucaritavrataiḥ sucaritavratebhiḥ
Dativesucaritavratāya sucaritavratābhyām sucaritavratebhyaḥ
Ablativesucaritavratāt sucaritavratābhyām sucaritavratebhyaḥ
Genitivesucaritavratasya sucaritavratayoḥ sucaritavratānām
Locativesucaritavrate sucaritavratayoḥ sucaritavrateṣu

Compound sucaritavrata -

Adverb -sucaritavratam -sucaritavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria