Declension table of ?sucaritārthapada

Deva

MasculineSingularDualPlural
Nominativesucaritārthapadaḥ sucaritārthapadau sucaritārthapadāḥ
Vocativesucaritārthapada sucaritārthapadau sucaritārthapadāḥ
Accusativesucaritārthapadam sucaritārthapadau sucaritārthapadān
Instrumentalsucaritārthapadena sucaritārthapadābhyām sucaritārthapadaiḥ sucaritārthapadebhiḥ
Dativesucaritārthapadāya sucaritārthapadābhyām sucaritārthapadebhyaḥ
Ablativesucaritārthapadāt sucaritārthapadābhyām sucaritārthapadebhyaḥ
Genitivesucaritārthapadasya sucaritārthapadayoḥ sucaritārthapadānām
Locativesucaritārthapade sucaritārthapadayoḥ sucaritārthapadeṣu

Compound sucaritārthapada -

Adverb -sucaritārthapadam -sucaritārthapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria