Declension table of sucarita

Deva

NeuterSingularDualPlural
Nominativesucaritam sucarite sucaritāni
Vocativesucarita sucarite sucaritāni
Accusativesucaritam sucarite sucaritāni
Instrumentalsucaritena sucaritābhyām sucaritaiḥ
Dativesucaritāya sucaritābhyām sucaritebhyaḥ
Ablativesucaritāt sucaritābhyām sucaritebhyaḥ
Genitivesucaritasya sucaritayoḥ sucaritānām
Locativesucarite sucaritayoḥ sucariteṣu

Compound sucarita -

Adverb -sucaritam -sucaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria