Declension table of sucarita

Deva

MasculineSingularDualPlural
Nominativesucaritaḥ sucaritau sucaritāḥ
Vocativesucarita sucaritau sucaritāḥ
Accusativesucaritam sucaritau sucaritān
Instrumentalsucaritena sucaritābhyām sucaritaiḥ sucaritebhiḥ
Dativesucaritāya sucaritābhyām sucaritebhyaḥ
Ablativesucaritāt sucaritābhyām sucaritebhyaḥ
Genitivesucaritasya sucaritayoḥ sucaritānām
Locativesucarite sucaritayoḥ sucariteṣu

Compound sucarita -

Adverb -sucaritam -sucaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria