Declension table of sucakṣus

Deva

NeuterSingularDualPlural
Nominativesucakṣuḥ sucakṣuṣī sucakṣūṃṣi
Vocativesucakṣuḥ sucakṣuṣī sucakṣūṃṣi
Accusativesucakṣuḥ sucakṣuṣī sucakṣūṃṣi
Instrumentalsucakṣuṣā sucakṣurbhyām sucakṣurbhiḥ
Dativesucakṣuṣe sucakṣurbhyām sucakṣurbhyaḥ
Ablativesucakṣuṣaḥ sucakṣurbhyām sucakṣurbhyaḥ
Genitivesucakṣuṣaḥ sucakṣuṣoḥ sucakṣuṣām
Locativesucakṣuṣi sucakṣuṣoḥ sucakṣuḥṣu

Compound sucakṣus -

Adverb -sucakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria