Declension table of ?sucakṣuṣā

Deva

FeminineSingularDualPlural
Nominativesucakṣuṣā sucakṣuṣe sucakṣuṣāḥ
Vocativesucakṣuṣe sucakṣuṣe sucakṣuṣāḥ
Accusativesucakṣuṣām sucakṣuṣe sucakṣuṣāḥ
Instrumentalsucakṣuṣayā sucakṣuṣābhyām sucakṣuṣābhiḥ
Dativesucakṣuṣāyai sucakṣuṣābhyām sucakṣuṣābhyaḥ
Ablativesucakṣuṣāyāḥ sucakṣuṣābhyām sucakṣuṣābhyaḥ
Genitivesucakṣuṣāyāḥ sucakṣuṣayoḥ sucakṣuṣāṇām
Locativesucakṣuṣāyām sucakṣuṣayoḥ sucakṣuṣāsu

Adverb -sucakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria