Declension table of ?sucakṣasā

Deva

FeminineSingularDualPlural
Nominativesucakṣasā sucakṣase sucakṣasāḥ
Vocativesucakṣase sucakṣase sucakṣasāḥ
Accusativesucakṣasām sucakṣase sucakṣasāḥ
Instrumentalsucakṣasayā sucakṣasābhyām sucakṣasābhiḥ
Dativesucakṣasāyai sucakṣasābhyām sucakṣasābhyaḥ
Ablativesucakṣasāyāḥ sucakṣasābhyām sucakṣasābhyaḥ
Genitivesucakṣasāyāḥ sucakṣasayoḥ sucakṣasānām
Locativesucakṣasāyām sucakṣasayoḥ sucakṣasāsu

Adverb -sucakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria