Declension table of ?sucakṣas

Deva

NeuterSingularDualPlural
Nominativesucakṣaḥ sucakṣasī sucakṣāṃsi
Vocativesucakṣaḥ sucakṣasī sucakṣāṃsi
Accusativesucakṣaḥ sucakṣasī sucakṣāṃsi
Instrumentalsucakṣasā sucakṣobhyām sucakṣobhiḥ
Dativesucakṣase sucakṣobhyām sucakṣobhyaḥ
Ablativesucakṣasaḥ sucakṣobhyām sucakṣobhyaḥ
Genitivesucakṣasaḥ sucakṣasoḥ sucakṣasām
Locativesucakṣasi sucakṣasoḥ sucakṣaḥsu

Compound sucakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria