Declension table of ?sucārusvana

Deva

NeuterSingularDualPlural
Nominativesucārusvanam sucārusvane sucārusvanāni
Vocativesucārusvana sucārusvane sucārusvanāni
Accusativesucārusvanam sucārusvane sucārusvanāni
Instrumentalsucārusvanena sucārusvanābhyām sucārusvanaiḥ
Dativesucārusvanāya sucārusvanābhyām sucārusvanebhyaḥ
Ablativesucārusvanāt sucārusvanābhyām sucārusvanebhyaḥ
Genitivesucārusvanasya sucārusvanayoḥ sucārusvanānām
Locativesucārusvane sucārusvanayoḥ sucārusvaneṣu

Compound sucārusvana -

Adverb -sucārusvanam -sucārusvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria