Declension table of ?sucārurūpa

Deva

NeuterSingularDualPlural
Nominativesucārurūpam sucārurūpe sucārurūpāṇi
Vocativesucārurūpa sucārurūpe sucārurūpāṇi
Accusativesucārurūpam sucārurūpe sucārurūpāṇi
Instrumentalsucārurūpeṇa sucārurūpābhyām sucārurūpaiḥ
Dativesucārurūpāya sucārurūpābhyām sucārurūpebhyaḥ
Ablativesucārurūpāt sucārurūpābhyām sucārurūpebhyaḥ
Genitivesucārurūpasya sucārurūpayoḥ sucārurūpāṇām
Locativesucārurūpe sucārurūpayoḥ sucārurūpeṣu

Compound sucārurūpa -

Adverb -sucārurūpam -sucārurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria