Declension table of ?subudha

Deva

MasculineSingularDualPlural
Nominativesubudhaḥ subudhau subudhāḥ
Vocativesubudha subudhau subudhāḥ
Accusativesubudham subudhau subudhān
Instrumentalsubudhena subudhābhyām subudhaiḥ subudhebhiḥ
Dativesubudhāya subudhābhyām subudhebhyaḥ
Ablativesubudhāt subudhābhyām subudhebhyaḥ
Genitivesubudhasya subudhayoḥ subudhānām
Locativesubudhe subudhayoḥ subudheṣu

Compound subudha -

Adverb -subudham -subudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria