Declension table of ?subrahman

Deva

NeuterSingularDualPlural
Nominativesubrahma subrahmaṇī subrahmāṇi
Vocativesubrahman subrahma subrahmaṇī subrahmāṇi
Accusativesubrahma subrahmaṇī subrahmāṇi
Instrumentalsubrahmaṇā subrahmabhyām subrahmabhiḥ
Dativesubrahmaṇe subrahmabhyām subrahmabhyaḥ
Ablativesubrahmaṇaḥ subrahmabhyām subrahmabhyaḥ
Genitivesubrahmaṇaḥ subrahmaṇoḥ subrahmaṇām
Locativesubrahmaṇi subrahmaṇoḥ subrahmasu

Compound subrahma -

Adverb -subrahma -subrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria