Declension table of ?subrahmaṇyastotra

Deva

NeuterSingularDualPlural
Nominativesubrahmaṇyastotram subrahmaṇyastotre subrahmaṇyastotrāṇi
Vocativesubrahmaṇyastotra subrahmaṇyastotre subrahmaṇyastotrāṇi
Accusativesubrahmaṇyastotram subrahmaṇyastotre subrahmaṇyastotrāṇi
Instrumentalsubrahmaṇyastotreṇa subrahmaṇyastotrābhyām subrahmaṇyastotraiḥ
Dativesubrahmaṇyastotrāya subrahmaṇyastotrābhyām subrahmaṇyastotrebhyaḥ
Ablativesubrahmaṇyastotrāt subrahmaṇyastotrābhyām subrahmaṇyastotrebhyaḥ
Genitivesubrahmaṇyastotrasya subrahmaṇyastotrayoḥ subrahmaṇyastotrāṇām
Locativesubrahmaṇyastotre subrahmaṇyastotrayoḥ subrahmaṇyastotreṣu

Compound subrahmaṇyastotra -

Adverb -subrahmaṇyastotram -subrahmaṇyastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria