Declension table of ?subrahmaṇyapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativesubrahmaṇyapūjāvidhiḥ subrahmaṇyapūjāvidhī subrahmaṇyapūjāvidhayaḥ
Vocativesubrahmaṇyapūjāvidhe subrahmaṇyapūjāvidhī subrahmaṇyapūjāvidhayaḥ
Accusativesubrahmaṇyapūjāvidhim subrahmaṇyapūjāvidhī subrahmaṇyapūjāvidhīn
Instrumentalsubrahmaṇyapūjāvidhinā subrahmaṇyapūjāvidhibhyām subrahmaṇyapūjāvidhibhiḥ
Dativesubrahmaṇyapūjāvidhaye subrahmaṇyapūjāvidhibhyām subrahmaṇyapūjāvidhibhyaḥ
Ablativesubrahmaṇyapūjāvidheḥ subrahmaṇyapūjāvidhibhyām subrahmaṇyapūjāvidhibhyaḥ
Genitivesubrahmaṇyapūjāvidheḥ subrahmaṇyapūjāvidhyoḥ subrahmaṇyapūjāvidhīnām
Locativesubrahmaṇyapūjāvidhau subrahmaṇyapūjāvidhyoḥ subrahmaṇyapūjāvidhiṣu

Compound subrahmaṇyapūjāvidhi -

Adverb -subrahmaṇyapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria