Declension table of ?subrahmaṇyapaddhati

Deva

FeminineSingularDualPlural
Nominativesubrahmaṇyapaddhatiḥ subrahmaṇyapaddhatī subrahmaṇyapaddhatayaḥ
Vocativesubrahmaṇyapaddhate subrahmaṇyapaddhatī subrahmaṇyapaddhatayaḥ
Accusativesubrahmaṇyapaddhatim subrahmaṇyapaddhatī subrahmaṇyapaddhatīḥ
Instrumentalsubrahmaṇyapaddhatyā subrahmaṇyapaddhatibhyām subrahmaṇyapaddhatibhiḥ
Dativesubrahmaṇyapaddhatyai subrahmaṇyapaddhataye subrahmaṇyapaddhatibhyām subrahmaṇyapaddhatibhyaḥ
Ablativesubrahmaṇyapaddhatyāḥ subrahmaṇyapaddhateḥ subrahmaṇyapaddhatibhyām subrahmaṇyapaddhatibhyaḥ
Genitivesubrahmaṇyapaddhatyāḥ subrahmaṇyapaddhateḥ subrahmaṇyapaddhatyoḥ subrahmaṇyapaddhatīnām
Locativesubrahmaṇyapaddhatyām subrahmaṇyapaddhatau subrahmaṇyapaddhatyoḥ subrahmaṇyapaddhatiṣu

Compound subrahmaṇyapaddhati -

Adverb -subrahmaṇyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria