Declension table of ?subrahmaṇyamāhātmya

Deva

NeuterSingularDualPlural
Nominativesubrahmaṇyamāhātmyam subrahmaṇyamāhātmye subrahmaṇyamāhātmyāni
Vocativesubrahmaṇyamāhātmya subrahmaṇyamāhātmye subrahmaṇyamāhātmyāni
Accusativesubrahmaṇyamāhātmyam subrahmaṇyamāhātmye subrahmaṇyamāhātmyāni
Instrumentalsubrahmaṇyamāhātmyena subrahmaṇyamāhātmyābhyām subrahmaṇyamāhātmyaiḥ
Dativesubrahmaṇyamāhātmyāya subrahmaṇyamāhātmyābhyām subrahmaṇyamāhātmyebhyaḥ
Ablativesubrahmaṇyamāhātmyāt subrahmaṇyamāhātmyābhyām subrahmaṇyamāhātmyebhyaḥ
Genitivesubrahmaṇyamāhātmyasya subrahmaṇyamāhātmyayoḥ subrahmaṇyamāhātmyānām
Locativesubrahmaṇyamāhātmye subrahmaṇyamāhātmyayoḥ subrahmaṇyamāhātmyeṣu

Compound subrahmaṇyamāhātmya -

Adverb -subrahmaṇyamāhātmyam -subrahmaṇyamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria