Declension table of ?subrahmaṇyakṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativesubrahmaṇyakṣetramāhātmyam subrahmaṇyakṣetramāhātmye subrahmaṇyakṣetramāhātmyāni
Vocativesubrahmaṇyakṣetramāhātmya subrahmaṇyakṣetramāhātmye subrahmaṇyakṣetramāhātmyāni
Accusativesubrahmaṇyakṣetramāhātmyam subrahmaṇyakṣetramāhātmye subrahmaṇyakṣetramāhātmyāni
Instrumentalsubrahmaṇyakṣetramāhātmyena subrahmaṇyakṣetramāhātmyābhyām subrahmaṇyakṣetramāhātmyaiḥ
Dativesubrahmaṇyakṣetramāhātmyāya subrahmaṇyakṣetramāhātmyābhyām subrahmaṇyakṣetramāhātmyebhyaḥ
Ablativesubrahmaṇyakṣetramāhātmyāt subrahmaṇyakṣetramāhātmyābhyām subrahmaṇyakṣetramāhātmyebhyaḥ
Genitivesubrahmaṇyakṣetramāhātmyasya subrahmaṇyakṣetramāhātmyayoḥ subrahmaṇyakṣetramāhātmyānām
Locativesubrahmaṇyakṣetramāhātmye subrahmaṇyakṣetramāhātmyayoḥ subrahmaṇyakṣetramāhātmyeṣu

Compound subrahmaṇyakṣetramāhātmya -

Adverb -subrahmaṇyakṣetramāhātmyam -subrahmaṇyakṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria