Declension table of ?subrahmaṇīyā

Deva

FeminineSingularDualPlural
Nominativesubrahmaṇīyā subrahmaṇīye subrahmaṇīyāḥ
Vocativesubrahmaṇīye subrahmaṇīye subrahmaṇīyāḥ
Accusativesubrahmaṇīyām subrahmaṇīye subrahmaṇīyāḥ
Instrumentalsubrahmaṇīyayā subrahmaṇīyābhyām subrahmaṇīyābhiḥ
Dativesubrahmaṇīyāyai subrahmaṇīyābhyām subrahmaṇīyābhyaḥ
Ablativesubrahmaṇīyāyāḥ subrahmaṇīyābhyām subrahmaṇīyābhyaḥ
Genitivesubrahmaṇīyāyāḥ subrahmaṇīyayoḥ subrahmaṇīyānām
Locativesubrahmaṇīyāyām subrahmaṇīyayoḥ subrahmaṇīyāsu

Adverb -subrahmaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria