Declension table of ?subodhanī

Deva

FeminineSingularDualPlural
Nominativesubodhanī subodhanyau subodhanyaḥ
Vocativesubodhani subodhanyau subodhanyaḥ
Accusativesubodhanīm subodhanyau subodhanīḥ
Instrumentalsubodhanyā subodhanībhyām subodhanībhiḥ
Dativesubodhanyai subodhanībhyām subodhanībhyaḥ
Ablativesubodhanyāḥ subodhanībhyām subodhanībhyaḥ
Genitivesubodhanyāḥ subodhanyoḥ subodhanīnām
Locativesubodhanyām subodhanyoḥ subodhanīṣu

Compound subodhani - subodhanī -

Adverb -subodhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria