Declension table of ?subodhakāra

Deva

MasculineSingularDualPlural
Nominativesubodhakāraḥ subodhakārau subodhakārāḥ
Vocativesubodhakāra subodhakārau subodhakārāḥ
Accusativesubodhakāram subodhakārau subodhakārān
Instrumentalsubodhakāreṇa subodhakārābhyām subodhakāraiḥ subodhakārebhiḥ
Dativesubodhakārāya subodhakārābhyām subodhakārebhyaḥ
Ablativesubodhakārāt subodhakārābhyām subodhakārebhyaḥ
Genitivesubodhakārasya subodhakārayoḥ subodhakārāṇām
Locativesubodhakāre subodhakārayoḥ subodhakāreṣu

Compound subodhakāra -

Adverb -subodhakāram -subodhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria