Declension table of ?subodhajātaka

Deva

NeuterSingularDualPlural
Nominativesubodhajātakam subodhajātake subodhajātakāni
Vocativesubodhajātaka subodhajātake subodhajātakāni
Accusativesubodhajātakam subodhajātake subodhajātakāni
Instrumentalsubodhajātakena subodhajātakābhyām subodhajātakaiḥ
Dativesubodhajātakāya subodhajātakābhyām subodhajātakebhyaḥ
Ablativesubodhajātakāt subodhajātakābhyām subodhajātakebhyaḥ
Genitivesubodhajātakasya subodhajātakayoḥ subodhajātakānām
Locativesubodhajātake subodhajātakayoḥ subodhajātakeṣu

Compound subodhajātaka -

Adverb -subodhajātakam -subodhajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria