Declension table of ?subodhā

Deva

FeminineSingularDualPlural
Nominativesubodhā subodhe subodhāḥ
Vocativesubodhe subodhe subodhāḥ
Accusativesubodhām subodhe subodhāḥ
Instrumentalsubodhayā subodhābhyām subodhābhiḥ
Dativesubodhāyai subodhābhyām subodhābhyaḥ
Ablativesubodhāyāḥ subodhābhyām subodhābhyaḥ
Genitivesubodhāyāḥ subodhayoḥ subodhānām
Locativesubodhāyām subodhayoḥ subodhāsu

Adverb -subodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria