Declension table of subodha

Deva

NeuterSingularDualPlural
Nominativesubodham subodhe subodhāni
Vocativesubodha subodhe subodhāni
Accusativesubodham subodhe subodhāni
Instrumentalsubodhena subodhābhyām subodhaiḥ
Dativesubodhāya subodhābhyām subodhebhyaḥ
Ablativesubodhāt subodhābhyām subodhebhyaḥ
Genitivesubodhasya subodhayoḥ subodhānām
Locativesubodhe subodhayoḥ subodheṣu

Compound subodha -

Adverb -subodham -subodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria