Declension table of ?subhūyas

Deva

NeuterSingularDualPlural
Nominativesubhūyaḥ subhūyasī subhūyāṃsi
Vocativesubhūyaḥ subhūyasī subhūyāṃsi
Accusativesubhūyaḥ subhūyasī subhūyāṃsi
Instrumentalsubhūyasā subhūyobhyām subhūyobhiḥ
Dativesubhūyase subhūyobhyām subhūyobhyaḥ
Ablativesubhūyasaḥ subhūyobhyām subhūyobhyaḥ
Genitivesubhūyasaḥ subhūyasoḥ subhūyasām
Locativesubhūyasi subhūyasoḥ subhūyaḥsu

Compound subhūyas -

Adverb -subhūyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria