Declension table of ?subhūtipāla

Deva

MasculineSingularDualPlural
Nominativesubhūtipālaḥ subhūtipālau subhūtipālāḥ
Vocativesubhūtipāla subhūtipālau subhūtipālāḥ
Accusativesubhūtipālam subhūtipālau subhūtipālān
Instrumentalsubhūtipālena subhūtipālābhyām subhūtipālaiḥ subhūtipālebhiḥ
Dativesubhūtipālāya subhūtipālābhyām subhūtipālebhyaḥ
Ablativesubhūtipālāt subhūtipālābhyām subhūtipālebhyaḥ
Genitivesubhūtipālasya subhūtipālayoḥ subhūtipālānām
Locativesubhūtipāle subhūtipālayoḥ subhūtipāleṣu

Compound subhūtipāla -

Adverb -subhūtipālam -subhūtipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria