Declension table of subhūti

Deva

MasculineSingularDualPlural
Nominativesubhūtiḥ subhūtī subhūtayaḥ
Vocativesubhūte subhūtī subhūtayaḥ
Accusativesubhūtim subhūtī subhūtīn
Instrumentalsubhūtinā subhūtibhyām subhūtibhiḥ
Dativesubhūtaye subhūtibhyām subhūtibhyaḥ
Ablativesubhūteḥ subhūtibhyām subhūtibhyaḥ
Genitivesubhūteḥ subhūtyoḥ subhūtīnām
Locativesubhūtau subhūtyoḥ subhūtiṣu

Compound subhūti -

Adverb -subhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria