Declension table of ?subhūtakṛtā

Deva

FeminineSingularDualPlural
Nominativesubhūtakṛtā subhūtakṛte subhūtakṛtāḥ
Vocativesubhūtakṛte subhūtakṛte subhūtakṛtāḥ
Accusativesubhūtakṛtām subhūtakṛte subhūtakṛtāḥ
Instrumentalsubhūtakṛtayā subhūtakṛtābhyām subhūtakṛtābhiḥ
Dativesubhūtakṛtāyai subhūtakṛtābhyām subhūtakṛtābhyaḥ
Ablativesubhūtakṛtāyāḥ subhūtakṛtābhyām subhūtakṛtābhyaḥ
Genitivesubhūtakṛtāyāḥ subhūtakṛtayoḥ subhūtakṛtānām
Locativesubhūtakṛtāyām subhūtakṛtayoḥ subhūtakṛtāsu

Adverb -subhūtakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria