Declension table of ?subhūtakṛt

Deva

NeuterSingularDualPlural
Nominativesubhūtakṛt subhūtakṛtī subhūtakṛnti
Vocativesubhūtakṛt subhūtakṛtī subhūtakṛnti
Accusativesubhūtakṛt subhūtakṛtī subhūtakṛnti
Instrumentalsubhūtakṛtā subhūtakṛdbhyām subhūtakṛdbhiḥ
Dativesubhūtakṛte subhūtakṛdbhyām subhūtakṛdbhyaḥ
Ablativesubhūtakṛtaḥ subhūtakṛdbhyām subhūtakṛdbhyaḥ
Genitivesubhūtakṛtaḥ subhūtakṛtoḥ subhūtakṛtām
Locativesubhūtakṛti subhūtakṛtoḥ subhūtakṛtsu

Compound subhūtakṛt -

Adverb -subhūtakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria