Declension table of ?subhūtakṛt

Deva

MasculineSingularDualPlural
Nominativesubhūtakṛt subhūtakṛtau subhūtakṛtaḥ
Vocativesubhūtakṛt subhūtakṛtau subhūtakṛtaḥ
Accusativesubhūtakṛtam subhūtakṛtau subhūtakṛtaḥ
Instrumentalsubhūtakṛtā subhūtakṛdbhyām subhūtakṛdbhiḥ
Dativesubhūtakṛte subhūtakṛdbhyām subhūtakṛdbhyaḥ
Ablativesubhūtakṛtaḥ subhūtakṛdbhyām subhūtakṛdbhyaḥ
Genitivesubhūtakṛtaḥ subhūtakṛtoḥ subhūtakṛtām
Locativesubhūtakṛti subhūtakṛtoḥ subhūtakṛtsu

Compound subhūtakṛt -

Adverb -subhūtakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria