Declension table of ?subhūtā

Deva

FeminineSingularDualPlural
Nominativesubhūtā subhūte subhūtāḥ
Vocativesubhūte subhūte subhūtāḥ
Accusativesubhūtām subhūte subhūtāḥ
Instrumentalsubhūtayā subhūtābhyām subhūtābhiḥ
Dativesubhūtāyai subhūtābhyām subhūtābhyaḥ
Ablativesubhūtāyāḥ subhūtābhyām subhūtābhyaḥ
Genitivesubhūtāyāḥ subhūtayoḥ subhūtānām
Locativesubhūtāyām subhūtayoḥ subhūtāsu

Adverb -subhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria