Declension table of subhūta

Deva

NeuterSingularDualPlural
Nominativesubhūtam subhūte subhūtāni
Vocativesubhūta subhūte subhūtāni
Accusativesubhūtam subhūte subhūtāni
Instrumentalsubhūtena subhūtābhyām subhūtaiḥ
Dativesubhūtāya subhūtābhyām subhūtebhyaḥ
Ablativesubhūtāt subhūtābhyām subhūtebhyaḥ
Genitivesubhūtasya subhūtayoḥ subhūtānām
Locativesubhūte subhūtayoḥ subhūteṣu

Compound subhūta -

Adverb -subhūtam -subhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria