Declension table of ?subhūmika

Deva

NeuterSingularDualPlural
Nominativesubhūmikam subhūmike subhūmikāni
Vocativesubhūmika subhūmike subhūmikāni
Accusativesubhūmikam subhūmike subhūmikāni
Instrumentalsubhūmikena subhūmikābhyām subhūmikaiḥ
Dativesubhūmikāya subhūmikābhyām subhūmikebhyaḥ
Ablativesubhūmikāt subhūmikābhyām subhūmikebhyaḥ
Genitivesubhūmikasya subhūmikayoḥ subhūmikānām
Locativesubhūmike subhūmikayoḥ subhūmikeṣu

Compound subhūmika -

Adverb -subhūmikam -subhūmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria