Declension table of ?subhūmi

Deva

MasculineSingularDualPlural
Nominativesubhūmiḥ subhūmī subhūmayaḥ
Vocativesubhūme subhūmī subhūmayaḥ
Accusativesubhūmim subhūmī subhūmīn
Instrumentalsubhūminā subhūmibhyām subhūmibhiḥ
Dativesubhūmaye subhūmibhyām subhūmibhyaḥ
Ablativesubhūmeḥ subhūmibhyām subhūmibhyaḥ
Genitivesubhūmeḥ subhūmyoḥ subhūmīnām
Locativesubhūmau subhūmyoḥ subhūmiṣu

Compound subhūmi -

Adverb -subhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria