Declension table of ?subhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativesubhūṣaṇā subhūṣaṇe subhūṣaṇāḥ
Vocativesubhūṣaṇe subhūṣaṇe subhūṣaṇāḥ
Accusativesubhūṣaṇām subhūṣaṇe subhūṣaṇāḥ
Instrumentalsubhūṣaṇayā subhūṣaṇābhyām subhūṣaṇābhiḥ
Dativesubhūṣaṇāyai subhūṣaṇābhyām subhūṣaṇābhyaḥ
Ablativesubhūṣaṇāyāḥ subhūṣaṇābhyām subhūṣaṇābhyaḥ
Genitivesubhūṣaṇāyāḥ subhūṣaṇayoḥ subhūṣaṇānām
Locativesubhūṣaṇāyām subhūṣaṇayoḥ subhūṣaṇāsu

Adverb -subhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria