Declension table of ?subhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativesubhūṣaṇam subhūṣaṇe subhūṣaṇāni
Vocativesubhūṣaṇa subhūṣaṇe subhūṣaṇāni
Accusativesubhūṣaṇam subhūṣaṇe subhūṣaṇāni
Instrumentalsubhūṣaṇena subhūṣaṇābhyām subhūṣaṇaiḥ
Dativesubhūṣaṇāya subhūṣaṇābhyām subhūṣaṇebhyaḥ
Ablativesubhūṣaṇāt subhūṣaṇābhyām subhūṣaṇebhyaḥ
Genitivesubhūṣaṇasya subhūṣaṇayoḥ subhūṣaṇānām
Locativesubhūṣaṇe subhūṣaṇayoḥ subhūṣaṇeṣu

Compound subhūṣaṇa -

Adverb -subhūṣaṇam -subhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria