Declension table of ?subhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativesubhūṣaṇaḥ subhūṣaṇau subhūṣaṇāḥ
Vocativesubhūṣaṇa subhūṣaṇau subhūṣaṇāḥ
Accusativesubhūṣaṇam subhūṣaṇau subhūṣaṇān
Instrumentalsubhūṣaṇena subhūṣaṇābhyām subhūṣaṇaiḥ subhūṣaṇebhiḥ
Dativesubhūṣaṇāya subhūṣaṇābhyām subhūṣaṇebhyaḥ
Ablativesubhūṣaṇāt subhūṣaṇābhyām subhūṣaṇebhyaḥ
Genitivesubhūṣaṇasya subhūṣaṇayoḥ subhūṣaṇānām
Locativesubhūṣaṇe subhūṣaṇayoḥ subhūṣaṇeṣu

Compound subhūṣaṇa -

Adverb -subhūṣaṇam -subhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria