Declension table of ?subhū

Deva

MasculineSingularDualPlural
Nominativesubhūḥ subhuvau subhuvaḥ
Vocativesubhūḥ subhu subhuvau subhuvaḥ
Accusativesubhuvam subhuvau subhuvaḥ
Instrumentalsubhuvā subhūbhyām subhūbhiḥ
Dativesubhuvai subhuve subhūbhyām subhūbhyaḥ
Ablativesubhuvāḥ subhuvaḥ subhūbhyām subhūbhyaḥ
Genitivesubhuvāḥ subhuvaḥ subhuvoḥ subhūnām subhuvām
Locativesubhuvi subhuvām subhuvoḥ subhūṣu

Compound subhū -

Adverb -subhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria