Declension table of ?subhuktā

Deva

FeminineSingularDualPlural
Nominativesubhuktā subhukte subhuktāḥ
Vocativesubhukte subhukte subhuktāḥ
Accusativesubhuktām subhukte subhuktāḥ
Instrumentalsubhuktayā subhuktābhyām subhuktābhiḥ
Dativesubhuktāyai subhuktābhyām subhuktābhyaḥ
Ablativesubhuktāyāḥ subhuktābhyām subhuktābhyaḥ
Genitivesubhuktāyāḥ subhuktayoḥ subhuktānām
Locativesubhuktāyām subhuktayoḥ subhuktāsu

Adverb -subhuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria