Declension table of ?subhukta

Deva

NeuterSingularDualPlural
Nominativesubhuktam subhukte subhuktāni
Vocativesubhukta subhukte subhuktāni
Accusativesubhuktam subhukte subhuktāni
Instrumentalsubhuktena subhuktābhyām subhuktaiḥ
Dativesubhuktāya subhuktābhyām subhuktebhyaḥ
Ablativesubhuktāt subhuktābhyām subhuktebhyaḥ
Genitivesubhuktasya subhuktayoḥ subhuktānām
Locativesubhukte subhuktayoḥ subhukteṣu

Compound subhukta -

Adverb -subhuktam -subhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria