Declension table of ?subhukta

Deva

MasculineSingularDualPlural
Nominativesubhuktaḥ subhuktau subhuktāḥ
Vocativesubhukta subhuktau subhuktāḥ
Accusativesubhuktam subhuktau subhuktān
Instrumentalsubhuktena subhuktābhyām subhuktaiḥ subhuktebhiḥ
Dativesubhuktāya subhuktābhyām subhuktebhyaḥ
Ablativesubhuktāt subhuktābhyām subhuktebhyaḥ
Genitivesubhuktasya subhuktayoḥ subhuktānām
Locativesubhukte subhuktayoḥ subhukteṣu

Compound subhukta -

Adverb -subhuktam -subhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria