Declension table of ?subhujā

Deva

FeminineSingularDualPlural
Nominativesubhujā subhuje subhujāḥ
Vocativesubhuje subhuje subhujāḥ
Accusativesubhujām subhuje subhujāḥ
Instrumentalsubhujayā subhujābhyām subhujābhiḥ
Dativesubhujāyai subhujābhyām subhujābhyaḥ
Ablativesubhujāyāḥ subhujābhyām subhujābhyaḥ
Genitivesubhujāyāḥ subhujayoḥ subhujānām
Locativesubhujāyām subhujayoḥ subhujāsu

Adverb -subhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria