Declension table of subhrū

Deva

MasculineSingularDualPlural
Nominativesubhrūḥ subhruvau subhruvaḥ
Vocativesubhrūḥ subhru subhruvau subhruvaḥ
Accusativesubhruvam subhruvau subhruvaḥ
Instrumentalsubhruvā subhrūbhyām subhrūbhiḥ
Dativesubhruvai subhruve subhrūbhyām subhrūbhyaḥ
Ablativesubhruvāḥ subhruvaḥ subhrūbhyām subhrūbhyaḥ
Genitivesubhruvāḥ subhruvaḥ subhruvoḥ subhrūṇām subhruvām
Locativesubhruvi subhruvām subhruvoḥ subhrūṣu

Compound subhrū -

Adverb -subhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria