Declension table of ?subhrunāsākṣikeśānta

Deva

NeuterSingularDualPlural
Nominativesubhrunāsākṣikeśāntam subhrunāsākṣikeśānte subhrunāsākṣikeśāntāni
Vocativesubhrunāsākṣikeśānta subhrunāsākṣikeśānte subhrunāsākṣikeśāntāni
Accusativesubhrunāsākṣikeśāntam subhrunāsākṣikeśānte subhrunāsākṣikeśāntāni
Instrumentalsubhrunāsākṣikeśāntena subhrunāsākṣikeśāntābhyām subhrunāsākṣikeśāntaiḥ
Dativesubhrunāsākṣikeśāntāya subhrunāsākṣikeśāntābhyām subhrunāsākṣikeśāntebhyaḥ
Ablativesubhrunāsākṣikeśāntāt subhrunāsākṣikeśāntābhyām subhrunāsākṣikeśāntebhyaḥ
Genitivesubhrunāsākṣikeśāntasya subhrunāsākṣikeśāntayoḥ subhrunāsākṣikeśāntānām
Locativesubhrunāsākṣikeśānte subhrunāsākṣikeśāntayoḥ subhrunāsākṣikeśānteṣu

Compound subhrunāsākṣikeśānta -

Adverb -subhrunāsākṣikeśāntam -subhrunāsākṣikeśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria