Declension table of ?subhogīna

Deva

NeuterSingularDualPlural
Nominativesubhogīnam subhogīne subhogīnāni
Vocativesubhogīna subhogīne subhogīnāni
Accusativesubhogīnam subhogīne subhogīnāni
Instrumentalsubhogīnena subhogīnābhyām subhogīnaiḥ
Dativesubhogīnāya subhogīnābhyām subhogīnebhyaḥ
Ablativesubhogīnāt subhogīnābhyām subhogīnebhyaḥ
Genitivesubhogīnasya subhogīnayoḥ subhogīnānām
Locativesubhogīne subhogīnayoḥ subhogīneṣu

Compound subhogīna -

Adverb -subhogīnam -subhogīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria