Declension table of ?subhogīna

Deva

MasculineSingularDualPlural
Nominativesubhogīnaḥ subhogīnau subhogīnāḥ
Vocativesubhogīna subhogīnau subhogīnāḥ
Accusativesubhogīnam subhogīnau subhogīnān
Instrumentalsubhogīnena subhogīnābhyām subhogīnaiḥ subhogīnebhiḥ
Dativesubhogīnāya subhogīnābhyām subhogīnebhyaḥ
Ablativesubhogīnāt subhogīnābhyām subhogīnebhyaḥ
Genitivesubhogīnasya subhogīnayoḥ subhogīnānām
Locativesubhogīne subhogīnayoḥ subhogīneṣu

Compound subhogīna -

Adverb -subhogīnam -subhogīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria