Declension table of ?subhikṣakarā

Deva

FeminineSingularDualPlural
Nominativesubhikṣakarā subhikṣakare subhikṣakarāḥ
Vocativesubhikṣakare subhikṣakare subhikṣakarāḥ
Accusativesubhikṣakarām subhikṣakare subhikṣakarāḥ
Instrumentalsubhikṣakarayā subhikṣakarābhyām subhikṣakarābhiḥ
Dativesubhikṣakarāyai subhikṣakarābhyām subhikṣakarābhyaḥ
Ablativesubhikṣakarāyāḥ subhikṣakarābhyām subhikṣakarābhyaḥ
Genitivesubhikṣakarāyāḥ subhikṣakarayoḥ subhikṣakarāṇām
Locativesubhikṣakarāyām subhikṣakarayoḥ subhikṣakarāsu

Adverb -subhikṣakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria