Declension table of ?subhikṣakara

Deva

NeuterSingularDualPlural
Nominativesubhikṣakaram subhikṣakare subhikṣakarāṇi
Vocativesubhikṣakara subhikṣakare subhikṣakarāṇi
Accusativesubhikṣakaram subhikṣakare subhikṣakarāṇi
Instrumentalsubhikṣakareṇa subhikṣakarābhyām subhikṣakaraiḥ
Dativesubhikṣakarāya subhikṣakarābhyām subhikṣakarebhyaḥ
Ablativesubhikṣakarāt subhikṣakarābhyām subhikṣakarebhyaḥ
Genitivesubhikṣakarasya subhikṣakarayoḥ subhikṣakarāṇām
Locativesubhikṣakare subhikṣakarayoḥ subhikṣakareṣu

Compound subhikṣakara -

Adverb -subhikṣakaram -subhikṣakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria