Declension table of ?subhikṣakāriṇī

Deva

FeminineSingularDualPlural
Nominativesubhikṣakāriṇī subhikṣakāriṇyau subhikṣakāriṇyaḥ
Vocativesubhikṣakāriṇi subhikṣakāriṇyau subhikṣakāriṇyaḥ
Accusativesubhikṣakāriṇīm subhikṣakāriṇyau subhikṣakāriṇīḥ
Instrumentalsubhikṣakāriṇyā subhikṣakāriṇībhyām subhikṣakāriṇībhiḥ
Dativesubhikṣakāriṇyai subhikṣakāriṇībhyām subhikṣakāriṇībhyaḥ
Ablativesubhikṣakāriṇyāḥ subhikṣakāriṇībhyām subhikṣakāriṇībhyaḥ
Genitivesubhikṣakāriṇyāḥ subhikṣakāriṇyoḥ subhikṣakāriṇīnām
Locativesubhikṣakāriṇyām subhikṣakāriṇyoḥ subhikṣakāriṇīṣu

Compound subhikṣakāriṇi - subhikṣakāriṇī -

Adverb -subhikṣakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria