Declension table of ?subhikṣāvahā

Deva

FeminineSingularDualPlural
Nominativesubhikṣāvahā subhikṣāvahe subhikṣāvahāḥ
Vocativesubhikṣāvahe subhikṣāvahe subhikṣāvahāḥ
Accusativesubhikṣāvahām subhikṣāvahe subhikṣāvahāḥ
Instrumentalsubhikṣāvahayā subhikṣāvahābhyām subhikṣāvahābhiḥ
Dativesubhikṣāvahāyai subhikṣāvahābhyām subhikṣāvahābhyaḥ
Ablativesubhikṣāvahāyāḥ subhikṣāvahābhyām subhikṣāvahābhyaḥ
Genitivesubhikṣāvahāyāḥ subhikṣāvahayoḥ subhikṣāvahāṇām
Locativesubhikṣāvahāyām subhikṣāvahayoḥ subhikṣāvahāsu

Adverb -subhikṣāvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria