Declension table of ?subhikṣāvaha

Deva

NeuterSingularDualPlural
Nominativesubhikṣāvaham subhikṣāvahe subhikṣāvahāṇi
Vocativesubhikṣāvaha subhikṣāvahe subhikṣāvahāṇi
Accusativesubhikṣāvaham subhikṣāvahe subhikṣāvahāṇi
Instrumentalsubhikṣāvaheṇa subhikṣāvahābhyām subhikṣāvahaiḥ
Dativesubhikṣāvahāya subhikṣāvahābhyām subhikṣāvahebhyaḥ
Ablativesubhikṣāvahāt subhikṣāvahābhyām subhikṣāvahebhyaḥ
Genitivesubhikṣāvahasya subhikṣāvahayoḥ subhikṣāvahāṇām
Locativesubhikṣāvahe subhikṣāvahayoḥ subhikṣāvaheṣu

Compound subhikṣāvaha -

Adverb -subhikṣāvaham -subhikṣāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria